Original

ततस्तानाह मनुजान्वरदोऽस्मीति शूलभृत् ।ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणताः स्थिताः ॥ १०७ ॥

Segmented

ततस् तान् आह मनुजान् वर-दः अस्मि इति शूलभृत् ते प्रत्यूचुः इदम् वाक्यम् दुःखिताः प्रणताः स्थिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
मनुजान् मनुज pos=n,g=m,c=2,n=p
वर वर pos=a,comp=y
दः pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
शूलभृत् शूलभृत् pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
प्रणताः प्रणम् pos=va,g=m,c=1,n=p,f=part
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part