Original

तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः ।बान्धवानां स्थितानां च उपातिष्ठत शंकरः ॥ १०६ ॥

Segmented

तथा तयोः विवदतोः विज्ञान-विद्वस् द्वयोः बान्धवानाम् स्थितानाम् च उपातिष्ठत शंकरः

Analysis

Word Lemma Parse
तथा तथा pos=i
तयोः तद् pos=n,g=m,c=6,n=d
विवदतोः विवद् pos=va,g=m,c=6,n=d,f=part
विज्ञान विज्ञान pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=d
द्वयोः द्वि pos=n,g=m,c=6,n=d
बान्धवानाम् बान्धव pos=n,g=m,c=6,n=p
स्थितानाम् स्था pos=va,g=m,c=6,n=p,f=part
pos=i
उपातिष्ठत उपस्था pos=v,p=3,n=s,l=lan
शंकरः शंकर pos=n,g=m,c=1,n=s