Original

शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा ।स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात् ॥ १०५ ॥

Segmented

शोक-दैन्य-समाविष्टाः रुदन्तः तस्थिरे तदा स्व-कार्य-कुशलाभ्याम् ते संभ्राम्यन्ते ह नैपुणात्

Analysis

Word Lemma Parse
शोक शोक pos=n,comp=y
दैन्य दैन्य pos=n,comp=y
समाविष्टाः समाविश् pos=va,g=m,c=1,n=p,f=part
रुदन्तः रुद् pos=va,g=m,c=1,n=p,f=part
तस्थिरे स्था pos=v,p=3,n=p,l=lit
तदा तदा pos=i
स्व स्व pos=a,comp=y
कार्य कार्य pos=n,comp=y
कुशलाभ्याम् कुशल pos=a,g=m,c=3,n=d
ते तद् pos=n,g=m,c=1,n=p
संभ्राम्यन्ते संभ्रामय् pos=v,p=3,n=p,l=lat
pos=i
नैपुणात् नैपुण pos=n,g=n,c=5,n=s