Original

तयोर्विज्ञानविदुषोर्द्वयोर्जम्बुकपत्रिणोः ।वाक्यैरमृतकल्पैर्हि प्रातिष्ठन्त व्रजन्ति च ॥ १०४ ॥

Segmented

तयोः विज्ञान-विद्वस् द्वयोः जम्बुक-पत्त्रिन् वाक्यैः अमृत-कल्पैः हि प्रातिष्ठन्त व्रजन्ति च

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
विज्ञान विज्ञान pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=d
द्वयोः द्वि pos=n,g=m,c=6,n=d
जम्बुक जम्बुक pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=n,g=m,c=6,n=d
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
अमृत अमृत pos=n,comp=y
कल्पैः कल्प pos=a,g=n,c=3,n=p
हि हि pos=i
प्रातिष्ठन्त प्रस्था pos=v,p=3,n=p,l=lan
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
pos=i