Original

स्वकार्यदक्षिणौ राजन्गृध्रो जम्बुक एव च ।क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः ॥ १०३ ॥

Segmented

स्व-कार्य-दक्षिणौ राजन् गृध्रो जम्बुक एव च क्षुध्-पिपासा-परिश्रान्तौ शास्त्रम् आलम्ब्य जल्पतः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कार्य कार्य pos=n,comp=y
दक्षिणौ दक्षिणा pos=n,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
गृध्रो गृध्र pos=n,g=m,c=1,n=s
जम्बुक जम्बुक pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परिश्रान्तौ परिश्रम् pos=va,g=m,c=1,n=d,f=part
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
जल्पतः जल्प् pos=v,p=3,n=d,l=lat