Original

भीष्म उवाच ।गृध्रोऽनस्तमिते त्वाह गतेऽस्तमिति जम्बुकः ।मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ ॥ १०२ ॥

Segmented

भीष्म उवाच गृध्रो ऽनस्तमिते तु आह गते ऽस्तम् इति जम्बुकः मृतस्य तम् परिजनम् ऊचतुः तौ क्षुधा-अन्वितौ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गृध्रो गृध्र pos=n,g=m,c=1,n=s
ऽनस्तमिते अनस्तमित pos=a,g=m,c=7,n=s
तु तु pos=i
आह अह् pos=v,p=3,n=s,l=lit
गते गम् pos=va,g=m,c=7,n=s,f=part
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
इति इति pos=i
जम्बुकः जम्बुक pos=n,g=m,c=1,n=s
मृतस्य मृ pos=va,g=m,c=6,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
परिजनम् परिजन pos=n,g=m,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
क्षुधा क्षुधा pos=n,comp=y
अन्वितौ अन्वित pos=a,g=m,c=1,n=d