Original

यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च ।गृह्णीत मोहितात्मानः सुतो वो न भविष्यति ॥ १०१ ॥

Segmented

यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च गृह्णीत मोहित-आत्मानः सुतो वो न भविष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
गृध्रस्य गृध्र pos=n,g=m,c=6,n=s
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
तीव्राणि तीव्र pos=a,g=n,c=2,n=p
रभसानि रभस pos=a,g=n,c=2,n=p
pos=i
गृह्णीत ग्रह् pos=v,p=3,n=s,l=vidhilin
मोहित मोहय् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
सुतो सुत pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt