Original

स्वैरं रुदत विस्रब्धाः स्वैरं स्नेहेन पश्यत ।स्थीयतां यावदादित्यः किं वः क्रव्यादभाषितैः ॥ १०० ॥

Segmented

स्वैरम् रुदत विस्रब्धाः स्वैरम् स्नेहेन पश्यत स्थीयताम् यावद् आदित्यः किम् वः क्रव्याद-भाषितैः

Analysis

Word Lemma Parse
स्वैरम् स्वैर pos=a,g=n,c=2,n=s
रुदत रुद् pos=v,p=2,n=p,l=lot
विस्रब्धाः विश्रम्भ् pos=va,g=m,c=1,n=p,f=part
स्वैरम् स्वैर pos=a,g=n,c=2,n=s
स्नेहेन स्नेह pos=n,g=n,c=3,n=s
पश्यत पश् pos=v,p=3,n=s,l=lan
स्थीयताम् स्था pos=v,p=3,n=s,l=lot
यावद् यावत् pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
किम् किम् pos=i
वः त्वद् pos=n,g=,c=6,n=p
क्रव्याद क्रव्याद pos=n,comp=y
भाषितैः भाषित pos=n,g=n,c=3,n=p