Original

सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता ।कृतान्तविहिते मार्गे को मृतं जीवयिष्यति ॥ १० ॥

Segmented

सर्वेण खलु मर्तव्यम् मर्त्य-लोके प्रसूयता कृतान्त-विहिते मार्गे को मृतम् जीवयिष्यति

Analysis

Word Lemma Parse
सर्वेण सर्व pos=n,g=m,c=3,n=s
खलु खलु pos=i
मर्तव्यम् मृ pos=va,g=n,c=1,n=s,f=krtya
मर्त्य मर्त्य pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
प्रसूयता प्रसू pos=va,g=m,c=3,n=s,f=part
कृतान्त कृतान्त pos=n,comp=y
विहिते विधा pos=va,g=m,c=7,n=s,f=part
मार्गे मार्ग pos=n,g=m,c=7,n=s
को pos=n,g=m,c=1,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
जीवयिष्यति जीवय् pos=v,p=3,n=s,l=lrt