Original

यो मर्त्यः प्रतिपद्येत आयुर्जीवेत वा पुनः ।यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत् ॥ ९ ॥

Segmented

यो मर्त्यः प्रतिपद्येत आयुः जीवेत वा पुनः यज्ञम् एकान्ततः कृत्वा तत् संन्यस्य तपः चरेत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
प्रतिपद्येत प्रतिपद् pos=v,p=3,n=s,l=vidhilin
आयुः आयुस् pos=n,g=n,c=2,n=s
जीवेत जीव् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
पुनः पुनर् pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
एकान्ततः एकान्त pos=n,g=m,c=5,n=s
कृत्वा कृ pos=vi
तत् तद् pos=n,g=n,c=2,n=s
संन्यस्य संन्यस् pos=vi
तपः तपस् pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin