Original

तदेव राज्ञां परमं पवित्रं जनमेजय ।तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि ॥ ७ ॥

Segmented

तद् एव राज्ञाम् परमम् पवित्रम् जनमेजय तेन सम्यग् गृहीतेन श्रेयांसम् धर्मम् आप्स्यसि

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
परमम् परम pos=a,g=n,c=1,n=s
पवित्रम् पवित्र pos=a,g=n,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
सम्यग् सम्यक् pos=i
गृहीतेन ग्रह् pos=va,g=n,c=3,n=s,f=part
श्रेयांसम् श्रेयस् pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आप्स्यसि आप् pos=v,p=2,n=s,l=lrt