Original

एतदेव हि कार्पण्यं समग्रमसमीक्षितम् ।तस्मात्समीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः ॥ ५ ॥

Segmented

एतद् एव हि कार्पण्यम् समग्रम् असमीक्षितम् तस्मात् समीक्षया एव स्याद् भवेत् तस्मिन् ततस् गुणः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
हि हि pos=i
कार्पण्यम् कार्पण्य pos=n,g=n,c=1,n=s
समग्रम् समग्र pos=a,g=n,c=1,n=s
असमीक्षितम् असमीक्षित pos=a,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
समीक्षया समीक्षा pos=n,g=f,c=3,n=s
एव एव pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्मिन् तद् pos=n,g=m,c=7,n=s
ततस् ततस् pos=i
गुणः गुण pos=n,g=m,c=1,n=s