Original

यो दुर्बलो भवेद्दाता कृपणो वा तपोधनः ।अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते ॥ ४ ॥

Segmented

यो दुर्बलो भवेद् दाता कृपणो वा तपोधनः अनाश्चर्यम् तद् इति आहुः न अति दूरे हि वर्तते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
दाता दातृ pos=a,g=m,c=1,n=s
कृपणो कृपण pos=a,g=m,c=1,n=s
वा वा pos=i
तपोधनः तपोधन pos=a,g=m,c=1,n=s
अनाश्चर्यम् अनाश्चर्य pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
pos=i
अति अति pos=i
दूरे दूर pos=n,g=n,c=7,n=s
हि हि pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat