Original

ततः स राजा व्यपनीतकल्मषः श्रिया युतः प्रज्वलिताग्निरूपया ।विवेश राज्यं स्वममित्रकर्शनो दिवं यथा पूर्णवपुर्निशाकरः ॥ ३५ ॥

Segmented

ततः स राजा व्यपनी-कल्मषः श्रिया युतः प्रज्वल्-अग्नि-रूपया विवेश राज्यम् स्वम् अमित्र-कर्शनः दिवम् यथा पूर्ण-वपुः निशाकरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
व्यपनी व्यपनी pos=va,comp=y,f=part
कल्मषः कल्मष pos=n,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s
प्रज्वल् प्रज्वल् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
रूपया रूप pos=n,g=f,c=3,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
राज्यम् राज्य pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
यथा यथा pos=i
पूर्ण पृ pos=va,comp=y,f=part
वपुः वपुस् pos=n,g=m,c=1,n=s
निशाकरः निशाकर pos=n,g=m,c=1,n=s