Original

भीष्म उवाच ।एवमुक्त्वा स राजानमिन्द्रोतो जनमेजयम् ।याजयामास विधिवद्वाजिमेधेन शौनकः ॥ ३४ ॥

Segmented

भीष्म उवाच एवम् उक्त्वा स राजानम् इन्द्रोतो जनमेजयम् याजयामास विधिवद् वाजिमेधेन शौनकः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इन्द्रोतो इन्द्रोत pos=n,g=m,c=1,n=s
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s
याजयामास याजय् pos=v,p=3,n=s,l=lit
विधिवद् विधिवत् pos=i
वाजिमेधेन वाजिमेध pos=n,g=m,c=3,n=s
शौनकः शौनक pos=n,g=m,c=1,n=s