Original

यथादित्यः पुनरुद्यंस्तमः सर्वं व्यपोहति ।कल्याणमाचरन्नेवं सर्वं पापं व्यपोहति ॥ ३३ ॥

Segmented

यथा आदित्यः पुनः उद्यन् तमः सर्वम् व्यपोहति कल्याणम् आचरन्न् एवम् सर्वम् पापम् व्यपोहति

Analysis

Word Lemma Parse
यथा यथा pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
उद्यन् उदि pos=va,g=m,c=1,n=s,f=part
तमः तमस् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
व्यपोहति व्यपोह् pos=v,p=3,n=s,l=lat
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
आचरन्न् आचर् pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
व्यपोहति व्यपोह् pos=v,p=3,n=s,l=lat