Original

छिद्राणि वसनस्येव साधुना विवृणोति यः ।यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ॥ ३२ ॥

Segmented

छिद्राणि वसनस्य इव साधुना विवृणोति यः यः पापम् पुरुषः कृत्वा कल्याणम् अभिपद्यते

Analysis

Word Lemma Parse
छिद्राणि छिद्र pos=n,g=n,c=2,n=p
वसनस्य वसन pos=n,g=n,c=6,n=s
इव इव pos=i
साधुना साधु pos=a,g=m,c=3,n=s
विवृणोति विवृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
अभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat