Original

पापं कृत्वा न मन्येत नाहमस्मीति पूरुषः ।चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥ ३१ ॥

Segmented

पापम् कृत्वा न मन्येत न अहम् अस्मि इति पूरुषः चिकीर्षेद् एव कल्याणम् श्रद्दधानो ऽनसूयकः

Analysis

Word Lemma Parse
पापम् पाप pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
पूरुषः पूरुष pos=n,g=m,c=1,n=s
चिकीर्षेद् चिकीर्ष् pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
श्रद्दधानो श्रद्धा pos=va,g=m,c=1,n=s,f=part
ऽनसूयकः अनसूयक pos=a,g=m,c=1,n=s