Original

हित्वा सुरुचिरं भक्ष्यं भोगांश्च तप आस्थितः ।इत्येतदपि भूतानामद्भुतं जनमेजय ॥ ३ ॥

Segmented

हित्वा सु रुचिरम् भक्ष्यम् भोगान् च तप आस्थितः इति एतत् अपि भूतानाम् अद्भुतम् जनमेजय

Analysis

Word Lemma Parse
हित्वा हा pos=vi
सु सु pos=i
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
भोगान् भोग pos=n,g=m,c=2,n=p
pos=i
तप तपस् pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s