Original

उभे तु यस्य सुकृते भवेतां किं स्वित्तयोस्तत्र जयोत्तरं स्यात् ।आचक्ष्व नः कर्मफलं महर्षे कथं पापं नुदते पुण्यशीलः ॥ २९ ॥

Segmented

उभे तु यस्य सु कृते भवेताम् किम् स्वित् तयोः तत्र जय-उत्तरम् स्यात् आचक्ष्व नः कर्म-फलम् महा-ऋषे कथम् पापम् नुदते पुण्य-शीलः

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=n,c=1,n=d
तु तु pos=i
यस्य यद् pos=n,g=m,c=6,n=s
सु सु pos=i
कृते कृ pos=va,g=n,c=1,n=d,f=part
भवेताम् भू pos=v,p=3,n=d,l=vidhilin
किम् pos=n,g=n,c=1,n=s
स्वित् स्विद् pos=i
तयोः तद् pos=n,g=n,c=6,n=d
तत्र तत्र pos=i
जय जय pos=n,comp=y
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
नः मद् pos=n,g=,c=2,n=p
कर्म कर्मन् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
पापम् पाप pos=n,g=n,c=2,n=s
नुदते नुद् pos=v,p=3,n=s,l=lat
पुण्य पुण्य pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s