Original

बृहस्पतिं देवगुरुं सुरासुराः समेत्य सर्वे नृपतेऽन्वयुञ्जन् ।धर्मे फलं वेत्थ कृते महर्षे तथेतरस्मिन्नरके पापलोके ॥ २८ ॥

Segmented

बृहस्पतिम् देवगुरुम् सुर-असुराः समेत्य सर्वे नृपते ऽन्वयुञ्जन् धर्मे फलम् वेत्थ कृते महा-ऋषे तथा इतरस्मिन् नरके पाप-लोके

Analysis

Word Lemma Parse
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
देवगुरुम् देवगुरु pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
नृपते नृपति pos=n,g=m,c=8,n=s
ऽन्वयुञ्जन् अनुयुज् pos=v,p=3,n=p,l=lan
धर्मे धर्म pos=n,g=m,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
कृते कृ pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
तथा तथा pos=i
इतरस्मिन् इतर pos=n,g=m,c=7,n=s
नरके नरक pos=n,g=m,c=7,n=s
पाप पाप pos=a,comp=y
लोके लोक pos=n,g=m,c=7,n=s