Original

क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा ।अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ॥ २७ ॥

Segmented

क्षिप्रम् प्रणुदते पापम् सत्कारम् लभते तथा अपि च एनम् प्रसीदन्ति भूतानि जड-मूक-वत्

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
प्रणुदते प्रणुद् pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
अपि अपि pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रसीदन्ति प्रसद् pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
जड जड pos=a,comp=y
मूक मूक pos=a,comp=y
वत् वत् pos=i