Original

अपि वाप्सु निमज्जेत त्रिर्जपन्नघमर्षणम् ।यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत् ॥ २६ ॥

Segmented

अपि वा अप्सु निमज्जेत त्रिः जपन्न् अघमर्षणम् यथा अश्वमेध-अवभृथः तथा तत् मनुः अब्रवीत्

Analysis

Word Lemma Parse
अपि अपि pos=i
वा वा pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
निमज्जेत निमज्ज् pos=v,p=3,n=s,l=vidhilin
त्रिः त्रिस् pos=i
जपन्न् जप् pos=va,g=m,c=1,n=s,f=part
अघमर्षणम् अघमर्षण pos=n,g=n,c=2,n=s
यथा यथा pos=i
अश्वमेध अश्वमेध pos=n,comp=y
अवभृथः अवभृथ pos=n,g=m,c=1,n=s
तथा तथा pos=i
तत् तद् pos=n,g=n,c=2,n=s
मनुः मनु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan