Original

यावतः प्राणिनो हन्यात्तज्जातीयान्स्वभावतः ।प्रमीयमाणानुन्मोच्य भ्रूणहा विप्रमुच्यते ॥ २५ ॥

Segmented

यावतः प्राणिनो हन्यात् तद्-जातीयान् स्वभावतः प्रमीयमाणान् उन्मोच्य भ्रूण-हा विप्रमुच्यते

Analysis

Word Lemma Parse
यावतः यावत् pos=a,g=m,c=2,n=p
प्राणिनो प्राणिन् pos=n,g=m,c=2,n=p
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,comp=y
जातीयान् जातीय pos=a,g=m,c=2,n=p
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
प्रमीयमाणान् प्रमा pos=va,g=m,c=2,n=p,f=part
उन्मोच्य उन्मोचय् pos=vi
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
विप्रमुच्यते विप्रमुच् pos=v,p=3,n=s,l=lat