Original

तपश्चर्यापरः सद्यः पापाद्धि परिमुच्यते ।संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते ।त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ॥ २४ ॥

Segmented

तपः-चर्या-परः सद्यः पापात् हि परिमुच्यते संवत्सरम् उपास्य अग्निम् अभिशस्तः प्रमुच्यते त्रीणि वर्षाणि उपास्य अग्निम् भ्रूण-हा विप्रमुच्यते

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
चर्या चर्या pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
सद्यः सद्यस् pos=i
पापात् पाप pos=n,g=n,c=5,n=s
हि हि pos=i
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
उपास्य उपास् pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अभिशस्तः अभिशंस् pos=va,g=m,c=1,n=s,f=part
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat
त्रीणि त्रि pos=n,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
उपास्य उपास् pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
विप्रमुच्यते विप्रमुच् pos=v,p=3,n=s,l=lat