Original

कल्याणमनुमन्तव्यं पुरुषेण बुभूषता ।ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते ।ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते ॥ २३ ॥

Segmented

कल्याणम् अनुमन्तव्यम् पुरुषेण बुभूषता ये सुगन्धीनि सेवन्ते तथा गन्धाः भवन्ति ते ये दुर्गन्धीनि सेवन्ते तथा गन्धाः भवन्ति ते

Analysis

Word Lemma Parse
कल्याणम् कल्याण pos=a,g=n,c=1,n=s
अनुमन्तव्यम् अनुमन् pos=va,g=n,c=1,n=s,f=krtya
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
बुभूषता बुभूष् pos=va,g=m,c=3,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
सुगन्धीनि सुगन्धि pos=a,g=n,c=2,n=p
सेवन्ते सेव् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
गन्धाः गन्ध pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
दुर्गन्धीनि दुर्गन्धि pos=a,g=n,c=2,n=p
सेवन्ते सेव् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
गन्धाः गन्ध pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p