Original

विकर्मणा तप्यमानः पादात्पापस्य मुच्यते ।नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते ।चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते ॥ २२ ॥

Segmented

विकर्मणा तप्यमानः पादात् पापस्य मुच्यते न एतत् कार्यम् पुनः इति द्वितीयात् परिमुच्यते चरिष्ये धर्मम् एव इति तृतीयात् परिमुच्यते

Analysis

Word Lemma Parse
विकर्मणा विकर्मन् pos=n,g=n,c=3,n=s
तप्यमानः तप् pos=va,g=m,c=1,n=s,f=part
पादात् पाद pos=n,g=m,c=5,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पुनः पुनर् pos=i
इति इति pos=i
द्वितीयात् द्वितीय pos=a,g=n,c=5,n=s
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat
चरिष्ये चर् pos=v,p=1,n=s,l=lrt
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
इति इति pos=i
तृतीयात् तृतीय pos=a,g=n,c=5,n=s
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat