Original

हिमाग्निघोरसदृशो राजा भवति कश्चन ।लाङ्गलाशनिकल्पो वा भवत्यन्यः परंतप ॥ २० ॥

Segmented

हिम-अग्नि-घोर-सदृशः राजा भवति कश्चन लाङ्गल-अशनि-कल्पः वा भवति अन्यः परंतप

Analysis

Word Lemma Parse
हिम हिम pos=a,comp=y
अग्नि अग्नि pos=n,comp=y
घोर घोर pos=a,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s
लाङ्गल लाङ्गल pos=n,comp=y
अशनि अशनि pos=n,comp=y
कल्पः कल्प pos=n,g=m,c=1,n=s
वा वा pos=i
भवति भू pos=v,p=3,n=s,l=lat
अन्यः अन्य pos=n,g=m,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s