Original

अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव ।कृत्स्ने नूनं सदसती इति लोको व्यवस्यति ।यत्र त्वं तादृशो भूत्वा धर्ममद्यानुपश्यसि ॥ २ ॥

Segmented

अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव कृत्स्ने नूनम् सत्-असती इति लोको व्यवस्यति यत्र त्वम् तादृशो भूत्वा धर्मम् अद्य अनुपश्यसि

Analysis

Word Lemma Parse
अनुगृह्णन्ति अनुग्रह् pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
स्वेन स्व pos=a,g=n,c=3,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
कृत्स्ने कृत्स्न pos=a,g=n,c=1,n=d
नूनम् नूनम् pos=i
सत् अस् pos=va,comp=y,f=part
असती असत् pos=a,g=n,c=1,n=d
इति इति pos=i
लोको लोक pos=n,g=m,c=1,n=s
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तादृशो तादृश pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat