Original

आत्मनो दर्शनं विद्वन्नाहन्तास्मीति मा क्रुधः ।घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम् ॥ १९ ॥

Segmented

आत्मनो दर्शनम् विद्वन् आहन्तास्मि इति मा क्रुधः घटमानः स्व-कार्येषु कुरु नैःश्रेयसम् परम्

Analysis

Word Lemma Parse
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
आहन्तास्मि आहन् pos=v,p=1,n=s,l=lrt
इति इति pos=i
मा मा pos=i
क्रुधः क्रुध् pos=v,p=2,n=s,l=lun_unaug
घटमानः घट् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
नैःश्रेयसम् नैःश्रेयस pos=a,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s