Original

यस्यैवं बलमोजश्च स धर्मस्य प्रभुर्नरः ।ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् ॥ १७ ॥

Segmented

यस्य एवम् बलम् ओजः च स धर्मस्य प्रभुः नरः ब्राह्मणानाम् सुख-अर्थम् त्वम् पर्येहि पृथिवीम् इमाम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
बलम् बल pos=n,g=n,c=1,n=s
ओजः ओजस् pos=n,g=n,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सुख सुख pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पर्येहि पर्ये pos=v,p=2,n=s,l=lot
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s