Original

यत्त्वेव राज्ञो ज्यायो वै कार्याणां तद्वदामि ते ।बलेन संविभागैश्च जय स्वर्गं पुनीष्व च ॥ १६ ॥

Segmented

यत् तु एव राज्ञो ज्यायो वै कार्याणाम् तद् वदामि ते बलेन संविभागैः च जय स्वर्गम् पुनीष्व च

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
एव एव pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
ज्यायो ज्यायस् pos=a,g=n,c=1,n=s
वै वै pos=i
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वदामि वद् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
बलेन बल pos=n,g=n,c=3,n=s
संविभागैः संविभाग pos=n,g=m,c=3,n=p
pos=i
जय जि pos=v,p=2,n=s,l=lot
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
पुनीष्व पू pos=v,p=2,n=s,l=lot
pos=i