Original

यथा कुमारः सत्यो वै न पुण्यो न च पापकृत् ।न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् ॥ १४ ॥

Segmented

यथा कुमारः सत्यो वै न पुण्यो न च पाप-कृत् न हि अस्ति सर्व-भूतेषु दुःखम् अस्मिन् कुतः सुखम्

Analysis

Word Lemma Parse
यथा यथा pos=i
कुमारः कुमार pos=n,g=m,c=1,n=s
सत्यो सत्य pos=a,g=m,c=1,n=s
वै वै pos=i
pos=i
पुण्यो पुण्य pos=a,g=m,c=1,n=s
pos=i
pos=i
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
pos=i
हि हि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
दुःखम् दुःख pos=n,g=n,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s