Original

महासरः पुष्कराणि प्रभासोत्तरमानसे ।कालोदं त्वेव गन्तासि लब्धायुर्जीविते पुनः ॥ ११ ॥

Segmented

महा-सरः पुष्कराणि प्रभास-उत्तरमानसे कालोदम् तु एव गन्तासि लब्ध-आयुः जीविते पुनः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
सरः सरस् pos=n,g=n,c=1,n=s
पुष्कराणि पुष्कर pos=n,g=n,c=1,n=p
प्रभास प्रभास pos=n,comp=y
उत्तरमानसे उत्तरमानस pos=n,g=n,c=1,n=d
कालोदम् कालोद pos=n,g=m,c=2,n=s
तु तु pos=i
एव एव pos=i
गन्तासि गम् pos=v,p=2,n=s,l=lrt
लब्ध लभ् pos=va,comp=y,f=part
आयुः आयुस् pos=n,g=m,c=1,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i