Original

पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम् ।यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत् ॥ १० ॥

Segmented

पुण्यम् आहुः कुरुक्षेत्रम् सरस्वत्याम् पृथूदकम् यत्र अवगाह्य पीत्वा वा न एवम् श्वोमरणम् तपेत्

Analysis

Word Lemma Parse
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
पृथूदकम् पृथूदक pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
अवगाह्य अवगाह् pos=vi
पीत्वा पा pos=vi
वा वा pos=i
pos=i
एवम् एवम् pos=i
श्वोमरणम् श्वोमरण pos=n,g=n,c=1,n=s
तपेत् तप् pos=v,p=3,n=s,l=vidhilin