Original

शौनक उवाच ।तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृत्तचेतसे ।श्रीमान्महाबलस्तुष्टो यस्त्वं धर्ममवेक्षसे ।पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत् ॥ १ ॥

Segmented

शौनक उवाच तस्मात् ते ऽहम् प्रवक्ष्यामि धर्मम् आवृत्त-चेतस् श्रीमान् महा-बलः तुष्टः यः त्वम् धर्मम् अवेक्षसे पुरस्ताद् दारुणो भूत्वा सु चित्रतरम् एव तत्

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मात् तस्मात् pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
धर्मम् धर्म pos=n,g=m,c=2,n=s
आवृत्त आवृत् pos=va,comp=y,f=part
चेतस् चेतस् pos=n,g=m,c=4,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवेक्षसे अवेक्ष् pos=v,p=2,n=s,l=lat
पुरस्ताद् पुरस्तात् pos=i
दारुणो दारुण pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
सु सु pos=i
चित्रतरम् चित्रतर pos=a,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s