Original

अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितः ।ब्रह्मन्पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक ॥ ९ ॥

Segmented

अविज्ञाय एव मे प्रज्ञाम् बालस्य इव सु पण्डितः ब्रह्मन् पिता इव पुत्रेभ्यः प्रति माम् वाञ्छ शौनक

Analysis

Word Lemma Parse
अविज्ञाय अविज्ञाय pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
इव इव pos=i
सु सु pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पुत्रेभ्यः पुत्र pos=n,g=m,c=4,n=p
प्रति प्रति pos=i
माम् मद् pos=n,g=,c=2,n=s
वाञ्छ वाञ्छ् pos=v,p=2,n=s,l=lot
शौनक शौनक pos=n,g=m,c=8,n=s