Original

अर्वाक्च प्रतितिष्ठन्ति पुलिन्दशबरा इव ।न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथंचन ॥ ८ ॥

Segmented

अर्वाक् च प्रतितिष्ठन्ति पुलिन्द-शबराः इव न हि अयज्ञाः अमुम् लोकम् प्राप्नुवन्ति कथंचन

Analysis

Word Lemma Parse
अर्वाक् अर्वाक् pos=i
pos=i
प्रतितिष्ठन्ति प्रतिष्ठा pos=v,p=3,n=p,l=lat
पुलिन्द पुलिन्द pos=n,comp=y
शबराः शबर pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
हि हि pos=i
अयज्ञाः अयज्ञ pos=a,g=m,c=1,n=p
अमुम् अदस् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
कथंचन कथंचन pos=i