Original

न हि नो ब्रह्मशप्तानां शेषो भवितुमर्हति ।श्रुतीरलभमानानां संविदं वेदनिश्चयात् ॥ ६ ॥

Segmented

न हि नो ब्रह्म-शप्तानाम् शेषो भवितुम् अर्हति श्रुतीः अलभमानानाम् संविदम् वेद-निश्चयात्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
शप्तानाम् शप् pos=va,g=m,c=6,n=p,f=part
शेषो शेष pos=n,g=m,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
श्रुतीः श्रुति pos=n,g=f,c=2,n=p
अलभमानानाम् अलभमान pos=a,g=m,c=6,n=p
संविदम् संविद् pos=n,g=f,c=2,n=s
वेद वेद pos=n,comp=y
निश्चयात् निश्चय pos=n,g=m,c=5,n=s