Original

स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः ।प्राप्तं नूनं मया घोरं भयं वैवस्वतादपि ॥ ३ ॥

Segmented

स्व-कर्माणि अभिसंधाय न अभिनन्दति मे मनः प्राप्तम् नूनम् मया घोरम् भयम् वैवस्वताद् अपि

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
अभिसंधाय अभिसंधा pos=vi
pos=i
अभिनन्दति अभिनन्द् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
नूनम् नूनम् pos=i
मया मद् pos=n,g=,c=3,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
वैवस्वताद् वैवस्वत pos=n,g=m,c=5,n=s
अपि अपि pos=i