Original

जनमेजय उवाच ।नैव वाचा न मनसा न पुनर्जातु कर्मणा ।द्रोग्धास्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे ॥ २२ ॥

Segmented

जनमेजय उवाच न एव वाचा न मनसा न पुनः जातु कर्मणा द्रोग्धास्मि ब्राह्मणान् विप्र चरणौ एव ते स्पृशे

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
पुनः पुनर् pos=i
जातु जातु pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
द्रोग्धास्मि द्रुह् pos=v,p=1,n=s,l=lrt
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
विप्र विप्र pos=n,g=m,c=8,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्पृशे स्पृश् pos=v,p=1,n=s,l=lat