Original

यथा ते मत्कृते क्षेमं लभेरंस्तत्तथा कुरु ।प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप ॥ २१ ॥

Segmented

यथा ते मद्-कृते क्षेमम् लभेरन् तत् तथा कुरु प्रतिजानीहि च अद्रोहम् ब्राह्मणानाम् नराधिप

Analysis

Word Lemma Parse
यथा यथा pos=i
ते तद् pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
कृते कृते pos=i
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
लभेरन् लभ् pos=v,p=3,n=p,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
प्रतिजानीहि प्रतिज्ञा pos=v,p=2,n=s,l=lot
pos=i
अद्रोहम् अद्रोह pos=n,g=m,c=2,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s