Original

केचिदेव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम् ।जानीहि मे कृतं तात ब्राह्मणान्प्रति भारत ॥ २० ॥

Segmented

केचिद् एव महा-प्राज्ञाः परिज्ञास्यन्ति कार्य-ताम् जानीहि मे कृतम् तात ब्राह्मणान् प्रति भारत

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
परिज्ञास्यन्ति परिज्ञा pos=v,p=3,n=p,l=lrt
कार्य कार्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s