Original

धिक्कार्यं मा धिक्कुरुते तस्मात्त्वाहं प्रसादये ।सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितः ॥ २ ॥

Segmented

धिक् कार्यम् मा धिक् कुरुते तस्मात् त्वा अहम् प्रसादये सर्वम् हि इदम् स्व-कृतम् मे ज्वलामि अग्नौ इव आहितः

Analysis

Word Lemma Parse
धिक् धिक् pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
मा मद् pos=n,g=,c=2,n=s
धिक् धिक् pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ज्वलामि ज्वल् pos=v,p=1,n=s,l=lat
अग्नौ अग्नि pos=n,g=m,c=7,n=s
इव इव pos=i
आहितः आधा pos=va,g=m,c=1,n=s,f=part