Original

वक्ष्यन्ति मामधर्मज्ञा वक्ष्यन्त्यसुहृदो जनाः ।वाचस्ताः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम् ॥ १९ ॥

Segmented

वक्ष्यन्ति माम् अधर्म-ज्ञाः वक्ष्यन्ति असुहृद् जनाः वाचः ताः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम्

Analysis

Word Lemma Parse
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
माम् मद् pos=n,g=,c=2,n=s
अधर्म अधर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
असुहृद् असुहृद् pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
संज्वरिष्यन्ति संज्वर् pos=v,p=3,n=p,l=lrt
मे मद् pos=n,g=,c=6,n=s
भृशम् भृशम् pos=i