Original

सोऽहं न केनचिच्चार्थी त्वां च धर्ममुपाह्वये ।क्रोशतां सर्वभूतानामहो धिगिति कुर्वताम् ॥ १८ ॥

Segmented

सो ऽहम् न केनचिद् च अर्थी त्वाम् च धर्मम् उपाह्वये क्रोशताम् सर्व-भूतानाम् अहो धिग् इति कुर्वताम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
pos=i
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
उपाह्वये उपाह्वा pos=v,p=1,n=s,l=lat
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
अहो अहो pos=i
धिग् धिक् pos=i
इति इति pos=i
कुर्वताम् कृ pos=va,g=m,c=6,n=p,f=part