Original

न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये ।तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह ॥ १७ ॥

Segmented

न भयात् न च कार्पण्यात् न लोभात् त्वाम् उपाह्वये ताम् मे देवा गिरम् सत्याम् शृण्वन्तु ब्राह्मणैः सह

Analysis

Word Lemma Parse
pos=i
भयात् भय pos=n,g=n,c=5,n=s
pos=i
pos=i
कार्पण्यात् कार्पण्य pos=n,g=n,c=5,n=s
pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपाह्वये उपाह्वा pos=v,p=1,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
देवा देव pos=n,g=m,c=1,n=p
गिरम् गिर् pos=n,g=f,c=2,n=s
सत्याम् सत्य pos=a,g=f,c=2,n=s
शृण्वन्तु श्रु pos=v,p=3,n=p,l=lot
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i