Original

जनमेजय उवाच ।अनुतप्ये च पापेन न चाधर्मं चराम्यहम् ।बुभूषुं भजमानं च प्रतिवाञ्छामि शौनक ॥ १५ ॥

Segmented

जनमेजय उवाच अनुतप्ये च पापेन न च अधर्मम् चरामि अहम् बुभूषुम् भजमानम् च प्रतिवाञ्छामि शौनक

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुतप्ये अनुतप् pos=v,p=1,n=s,l=lat
pos=i
पापेन पाप pos=n,g=n,c=3,n=s
pos=i
pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
बुभूषुम् बुभूषु pos=a,g=m,c=2,n=s
भजमानम् भज् pos=va,g=m,c=2,n=s,f=part
pos=i
प्रतिवाञ्छामि प्रतिवाञ्छ् pos=v,p=1,n=s,l=lat
शौनक शौनक pos=n,g=m,c=8,n=s