Original

तद्वै पारत्रिकं चारु ब्राह्मणानामकुप्यताम् ।अथ चेत्तप्यसे पापैर्धर्मं चेदनुपश्यसि ॥ १४ ॥

Segmented

तद् वै पारत्रिकम् चारु ब्राह्मणानाम् अकुप्यताम् अथ चेत् तप्यसे पापैः धर्मम् चेद् अनुपश्यसि

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
पारत्रिकम् पारत्रिक pos=a,g=n,c=1,n=s
चारु चारु pos=a,g=n,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अकुप्यताम् अकुप्यत् pos=a,g=m,c=6,n=p
अथ अथ pos=i
चेत् चेद् pos=i
तप्यसे तप् pos=v,p=2,n=s,l=lat
पापैः पाप pos=n,g=n,c=3,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat