Original

न चोपलभते तत्र न च कार्याणि पश्यति ।निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु ॥ १२ ॥

Segmented

न च उपलभते तत्र न च कार्याणि पश्यति निर्विण्ण-आत्मा परोक्षो वा धिक्कृतः सर्व-साधुषु

Analysis

Word Lemma Parse
pos=i
pos=i
उपलभते उपलभ् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
pos=i
pos=i
कार्याणि कार्य pos=n,g=n,c=2,n=p
पश्यति पश् pos=v,p=3,n=s,l=lat
निर्विण्ण निर्विण्ण pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
परोक्षो परोक्ष pos=a,g=m,c=1,n=s
वा वा pos=i
धिक्कृतः धिक्कृत pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
साधुषु साधु pos=a,g=m,c=7,n=p